AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

 अथ तृतीयोऽध्यायः. (कर्मयोगः)
Transliteration

arjuna uvaacha .

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन .
तत्किं कर्मणि घोरे मां नियोजयसि केशव .. 3\.1..

व्यामिश्रेणेव वाक्{}येन बुद्धिं मोहयसीव मे .
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्{}नुयाम् .. 3\.2..

श्रीभगवानुवाच .

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्{}ता मयानघ .
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् .. 3\.3..

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते .
न च संन्यसनादेव सिद्धिं समधिगच्{}छति .. 3\.4..

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् .
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः .. 3\.5..

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् .
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते .. 3\.6..

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन .
कर्मेन्द्रियैः कर्मयोगमसक्{}तः स विशिष्यते .. 3\.7..

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः .
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः .. 3\.8..

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः .
तदर्थं कर्म कौन्तेय मुक्{}तसङ्गः समाचर .. 3\.9..

सहयज्ञाः प्रजाः सृष्{}ट्वा पुरोवाच प्रजापतिः .
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् .. 3\.10..

देवान्भावयतानेन ते देवा भावयन्तु वः .
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ .. 3\.11..

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः .
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्{}ते स्तेन एव सः .. 3\.12..

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः .
भुञ्{}जते ते त्वघं पापा ये पचन्त्यात्मकारणात् .. 3\.13..

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः .
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः .. 3\.14..

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् .
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् .. 3\.15..

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः .
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति .. 3\.16..

यस्त्वात्मरतिरेव स्यादात्मतृप्{}तश्च मानवः .
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते .. 3\.17..

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन .
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः .. 3\.18..

तस्मादसक्{}तः सततं कार्यं कर्म समाचर .
asak{}to hyaacharankarma paramaap{}noti puurushhaH .. 3\.19..

कर्मणैव हि संसिद्धिमास्थिता जनकादयः .
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि .. 3\.20..

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः .
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते .. 3\.21..

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन .
नानवाप्{}तमवाप्{}तव्यं वर्त एव च कर्मणि .. 3\.22..

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः .
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 3\.23..

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् .
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः .. 3\.24..

सक्{}ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत .
कुर्याद्विद्वांस्तथाऽसक्{}तश्चिकीर्षुर्लोकसंग्रहम् .. 3\.25..

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् .
जोषयेत्सर्वकर्माणि विद्वान्युक्{}तः समाचरन् .. 3\.26..

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः .
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते .. 3\.27..

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः .
गुणा गुणेषु वर्तन्त इति मत्वा न सज्{}जते .. 3\.28..

प्रकृतेर्गुणसंमूढाः सज्{}जन्ते गुणकर्मसु .
तानकृत्स्{}नविदो मन्दान्कृत्स्{}नविन्न विचालयेत् .. 3\.29..

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा .
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः .. 3\.30..

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः .
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः .. 3\.31..

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् .
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः .. 3\.32..

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि .
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति .. 3\.33..

indriyasyendriyasyaarthe raagadveshhau vyavasthitau .
tayorna vashamaagach{}chhettau hyasya paripanthinau .. 3\.34..

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् .
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः .. 3\.35..

अर्जुन उवाच .

अथ केन प्रयुक्{}तोऽयं पापं चरति पूरुषः .
अनिच्{}छन्नपि वार्ष्णेय बलादिव नियोजितः .. 3\.36..

श्रीभगवानुवाच .

काम एष क्रोध एष रजोगुणसमुद्भवः .
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् .. 3\.37..

dhuumenaavriyate vahniryathaadarsho malena cha .
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् .. 3\.38..

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा .
कामरूपेण कौन्तेय दुष्पूरेणानलेन च .. 3\.39..

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते .
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् .. 3\.40..

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ .
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् .. 3\.41..

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः .
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः .. 3\.42..

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना .
जहि शत्रुं महाबाहो कामरूपं दुरासदम् .. 3\.43..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मयोगो नाम तृतीयोऽध्यायः .. 3..


Transliteration Preface Home